Declension table of ?ardhaśruta

Deva

NeuterSingularDualPlural
Nominativeardhaśrutam ardhaśrute ardhaśrutāni
Vocativeardhaśruta ardhaśrute ardhaśrutāni
Accusativeardhaśrutam ardhaśrute ardhaśrutāni
Instrumentalardhaśrutena ardhaśrutābhyām ardhaśrutaiḥ
Dativeardhaśrutāya ardhaśrutābhyām ardhaśrutebhyaḥ
Ablativeardhaśrutāt ardhaśrutābhyām ardhaśrutebhyaḥ
Genitiveardhaśrutasya ardhaśrutayoḥ ardhaśrutānām
Locativeardhaśrute ardhaśrutayoḥ ardhaśruteṣu

Compound ardhaśruta -

Adverb -ardhaśrutam -ardhaśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria