Declension table of ?ardhaśruta

Deva

MasculineSingularDualPlural
Nominativeardhaśrutaḥ ardhaśrutau ardhaśrutāḥ
Vocativeardhaśruta ardhaśrutau ardhaśrutāḥ
Accusativeardhaśrutam ardhaśrutau ardhaśrutān
Instrumentalardhaśrutena ardhaśrutābhyām ardhaśrutaiḥ ardhaśrutebhiḥ
Dativeardhaśrutāya ardhaśrutābhyām ardhaśrutebhyaḥ
Ablativeardhaśrutāt ardhaśrutābhyām ardhaśrutebhyaḥ
Genitiveardhaśrutasya ardhaśrutayoḥ ardhaśrutānām
Locativeardhaśrute ardhaśrutayoḥ ardhaśruteṣu

Compound ardhaśruta -

Adverb -ardhaśrutam -ardhaśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria