Declension table of ?ardhaśabdā

Deva

FeminineSingularDualPlural
Nominativeardhaśabdā ardhaśabde ardhaśabdāḥ
Vocativeardhaśabde ardhaśabde ardhaśabdāḥ
Accusativeardhaśabdām ardhaśabde ardhaśabdāḥ
Instrumentalardhaśabdayā ardhaśabdābhyām ardhaśabdābhiḥ
Dativeardhaśabdāyai ardhaśabdābhyām ardhaśabdābhyaḥ
Ablativeardhaśabdāyāḥ ardhaśabdābhyām ardhaśabdābhyaḥ
Genitiveardhaśabdāyāḥ ardhaśabdayoḥ ardhaśabdānām
Locativeardhaśabdāyām ardhaśabdayoḥ ardhaśabdāsu

Adverb -ardhaśabdam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria