Declension table of ?ardhaśabda

Deva

NeuterSingularDualPlural
Nominativeardhaśabdam ardhaśabde ardhaśabdāni
Vocativeardhaśabda ardhaśabde ardhaśabdāni
Accusativeardhaśabdam ardhaśabde ardhaśabdāni
Instrumentalardhaśabdena ardhaśabdābhyām ardhaśabdaiḥ
Dativeardhaśabdāya ardhaśabdābhyām ardhaśabdebhyaḥ
Ablativeardhaśabdāt ardhaśabdābhyām ardhaśabdebhyaḥ
Genitiveardhaśabdasya ardhaśabdayoḥ ardhaśabdānām
Locativeardhaśabde ardhaśabdayoḥ ardhaśabdeṣu

Compound ardhaśabda -

Adverb -ardhaśabdam -ardhaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria