Declension table of ?ardhayāma

Deva

MasculineSingularDualPlural
Nominativeardhayāmaḥ ardhayāmau ardhayāmāḥ
Vocativeardhayāma ardhayāmau ardhayāmāḥ
Accusativeardhayāmam ardhayāmau ardhayāmān
Instrumentalardhayāmena ardhayāmābhyām ardhayāmaiḥ ardhayāmebhiḥ
Dativeardhayāmāya ardhayāmābhyām ardhayāmebhyaḥ
Ablativeardhayāmāt ardhayāmābhyām ardhayāmebhyaḥ
Genitiveardhayāmasya ardhayāmayoḥ ardhayāmānām
Locativeardhayāme ardhayāmayoḥ ardhayāmeṣu

Compound ardhayāma -

Adverb -ardhayāmam -ardhayāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria