Declension table of ?ardhavyāsa

Deva

MasculineSingularDualPlural
Nominativeardhavyāsaḥ ardhavyāsau ardhavyāsāḥ
Vocativeardhavyāsa ardhavyāsau ardhavyāsāḥ
Accusativeardhavyāsam ardhavyāsau ardhavyāsān
Instrumentalardhavyāsena ardhavyāsābhyām ardhavyāsaiḥ ardhavyāsebhiḥ
Dativeardhavyāsāya ardhavyāsābhyām ardhavyāsebhyaḥ
Ablativeardhavyāsāt ardhavyāsābhyām ardhavyāsebhyaḥ
Genitiveardhavyāsasya ardhavyāsayoḥ ardhavyāsānām
Locativeardhavyāse ardhavyāsayoḥ ardhavyāseṣu

Compound ardhavyāsa -

Adverb -ardhavyāsam -ardhavyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria