Declension table of ?ardhavyāma

Deva

MasculineSingularDualPlural
Nominativeardhavyāmaḥ ardhavyāmau ardhavyāmāḥ
Vocativeardhavyāma ardhavyāmau ardhavyāmāḥ
Accusativeardhavyāmam ardhavyāmau ardhavyāmān
Instrumentalardhavyāmena ardhavyāmābhyām ardhavyāmaiḥ ardhavyāmebhiḥ
Dativeardhavyāmāya ardhavyāmābhyām ardhavyāmebhyaḥ
Ablativeardhavyāmāt ardhavyāmābhyām ardhavyāmebhyaḥ
Genitiveardhavyāmasya ardhavyāmayoḥ ardhavyāmānām
Locativeardhavyāme ardhavyāmayoḥ ardhavyāmeṣu

Compound ardhavyāma -

Adverb -ardhavyāmam -ardhavyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria