Declension table of ?ardhavastrasaṃvītā

Deva

FeminineSingularDualPlural
Nominativeardhavastrasaṃvītā ardhavastrasaṃvīte ardhavastrasaṃvītāḥ
Vocativeardhavastrasaṃvīte ardhavastrasaṃvīte ardhavastrasaṃvītāḥ
Accusativeardhavastrasaṃvītām ardhavastrasaṃvīte ardhavastrasaṃvītāḥ
Instrumentalardhavastrasaṃvītayā ardhavastrasaṃvītābhyām ardhavastrasaṃvītābhiḥ
Dativeardhavastrasaṃvītāyai ardhavastrasaṃvītābhyām ardhavastrasaṃvītābhyaḥ
Ablativeardhavastrasaṃvītāyāḥ ardhavastrasaṃvītābhyām ardhavastrasaṃvītābhyaḥ
Genitiveardhavastrasaṃvītāyāḥ ardhavastrasaṃvītayoḥ ardhavastrasaṃvītānām
Locativeardhavastrasaṃvītāyām ardhavastrasaṃvītayoḥ ardhavastrasaṃvītāsu

Adverb -ardhavastrasaṃvītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria