Declension table of ?ardhavastrasaṃvīta

Deva

MasculineSingularDualPlural
Nominativeardhavastrasaṃvītaḥ ardhavastrasaṃvītau ardhavastrasaṃvītāḥ
Vocativeardhavastrasaṃvīta ardhavastrasaṃvītau ardhavastrasaṃvītāḥ
Accusativeardhavastrasaṃvītam ardhavastrasaṃvītau ardhavastrasaṃvītān
Instrumentalardhavastrasaṃvītena ardhavastrasaṃvītābhyām ardhavastrasaṃvītaiḥ ardhavastrasaṃvītebhiḥ
Dativeardhavastrasaṃvītāya ardhavastrasaṃvītābhyām ardhavastrasaṃvītebhyaḥ
Ablativeardhavastrasaṃvītāt ardhavastrasaṃvītābhyām ardhavastrasaṃvītebhyaḥ
Genitiveardhavastrasaṃvītasya ardhavastrasaṃvītayoḥ ardhavastrasaṃvītānām
Locativeardhavastrasaṃvīte ardhavastrasaṃvītayoḥ ardhavastrasaṃvīteṣu

Compound ardhavastrasaṃvīta -

Adverb -ardhavastrasaṃvītam -ardhavastrasaṃvītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria