Declension table of ?ardhavartman

Deva

NeuterSingularDualPlural
Nominativeardhavartma ardhavartmanī ardhavartmāni
Vocativeardhavartman ardhavartma ardhavartmanī ardhavartmāni
Accusativeardhavartma ardhavartmanī ardhavartmāni
Instrumentalardhavartmanā ardhavartmabhyām ardhavartmabhiḥ
Dativeardhavartmane ardhavartmabhyām ardhavartmabhyaḥ
Ablativeardhavartmanaḥ ardhavartmabhyām ardhavartmabhyaḥ
Genitiveardhavartmanaḥ ardhavartmanoḥ ardhavartmanām
Locativeardhavartmani ardhavartmanoḥ ardhavartmasu

Compound ardhavartma -

Adverb -ardhavartma -ardhavartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria