Declension table of ?ardhavṛddhi

Deva

FeminineSingularDualPlural
Nominativeardhavṛddhiḥ ardhavṛddhī ardhavṛddhayaḥ
Vocativeardhavṛddhe ardhavṛddhī ardhavṛddhayaḥ
Accusativeardhavṛddhim ardhavṛddhī ardhavṛddhīḥ
Instrumentalardhavṛddhyā ardhavṛddhibhyām ardhavṛddhibhiḥ
Dativeardhavṛddhyai ardhavṛddhaye ardhavṛddhibhyām ardhavṛddhibhyaḥ
Ablativeardhavṛddhyāḥ ardhavṛddheḥ ardhavṛddhibhyām ardhavṛddhibhyaḥ
Genitiveardhavṛddhyāḥ ardhavṛddheḥ ardhavṛddhyoḥ ardhavṛddhīnām
Locativeardhavṛddhyām ardhavṛddhau ardhavṛddhyoḥ ardhavṛddhiṣu

Compound ardhavṛddhi -

Adverb -ardhavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria