Declension table of ?ardhatūra

Deva

MasculineSingularDualPlural
Nominativeardhatūraḥ ardhatūrau ardhatūrāḥ
Vocativeardhatūra ardhatūrau ardhatūrāḥ
Accusativeardhatūram ardhatūrau ardhatūrān
Instrumentalardhatūreṇa ardhatūrābhyām ardhatūraiḥ ardhatūrebhiḥ
Dativeardhatūrāya ardhatūrābhyām ardhatūrebhyaḥ
Ablativeardhatūrāt ardhatūrābhyām ardhatūrebhyaḥ
Genitiveardhatūrasya ardhatūrayoḥ ardhatūrāṇām
Locativeardhatūre ardhatūrayoḥ ardhatūreṣu

Compound ardhatūra -

Adverb -ardhatūram -ardhatūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria