Declension table of ?ardhatrayodaśa

Deva

NeuterSingularDualPlural
Nominativeardhatrayodaśam ardhatrayodaśe ardhatrayodaśāni
Vocativeardhatrayodaśa ardhatrayodaśe ardhatrayodaśāni
Accusativeardhatrayodaśam ardhatrayodaśe ardhatrayodaśāni
Instrumentalardhatrayodaśena ardhatrayodaśābhyām ardhatrayodaśaiḥ
Dativeardhatrayodaśāya ardhatrayodaśābhyām ardhatrayodaśebhyaḥ
Ablativeardhatrayodaśāt ardhatrayodaśābhyām ardhatrayodaśebhyaḥ
Genitiveardhatrayodaśasya ardhatrayodaśayoḥ ardhatrayodaśānām
Locativeardhatrayodaśe ardhatrayodaśayoḥ ardhatrayodaśeṣu

Compound ardhatrayodaśa -

Adverb -ardhatrayodaśam -ardhatrayodaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria