Declension table of ?ardhatrayodaśa

Deva

MasculineSingularDualPlural
Nominativeardhatrayodaśaḥ ardhatrayodaśau ardhatrayodaśāḥ
Vocativeardhatrayodaśa ardhatrayodaśau ardhatrayodaśāḥ
Accusativeardhatrayodaśam ardhatrayodaśau ardhatrayodaśān
Instrumentalardhatrayodaśena ardhatrayodaśābhyām ardhatrayodaśaiḥ ardhatrayodaśebhiḥ
Dativeardhatrayodaśāya ardhatrayodaśābhyām ardhatrayodaśebhyaḥ
Ablativeardhatrayodaśāt ardhatrayodaśābhyām ardhatrayodaśebhyaḥ
Genitiveardhatrayodaśasya ardhatrayodaśayoḥ ardhatrayodaśānām
Locativeardhatrayodaśe ardhatrayodaśayoḥ ardhatrayodaśeṣu

Compound ardhatrayodaśa -

Adverb -ardhatrayodaśam -ardhatrayodaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria