Declension table of ?ardhatiktā

Deva

FeminineSingularDualPlural
Nominativeardhatiktā ardhatikte ardhatiktāḥ
Vocativeardhatikte ardhatikte ardhatiktāḥ
Accusativeardhatiktām ardhatikte ardhatiktāḥ
Instrumentalardhatiktayā ardhatiktābhyām ardhatiktābhiḥ
Dativeardhatiktāyai ardhatiktābhyām ardhatiktābhyaḥ
Ablativeardhatiktāyāḥ ardhatiktābhyām ardhatiktābhyaḥ
Genitiveardhatiktāyāḥ ardhatiktayoḥ ardhatiktānām
Locativeardhatiktāyām ardhatiktayoḥ ardhatiktāsu

Adverb -ardhatiktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria