Declension table of ?ardhatikta

Deva

NeuterSingularDualPlural
Nominativeardhatiktam ardhatikte ardhatiktāni
Vocativeardhatikta ardhatikte ardhatiktāni
Accusativeardhatiktam ardhatikte ardhatiktāni
Instrumentalardhatiktena ardhatiktābhyām ardhatiktaiḥ
Dativeardhatiktāya ardhatiktābhyām ardhatiktebhyaḥ
Ablativeardhatiktāt ardhatiktābhyām ardhatiktebhyaḥ
Genitiveardhatiktasya ardhatiktayoḥ ardhatiktānām
Locativeardhatikte ardhatiktayoḥ ardhatikteṣu

Compound ardhatikta -

Adverb -ardhatiktam -ardhatiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria