Declension table of ?ardhatiktaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardhatiktaḥ | ardhatiktau | ardhatiktāḥ |
Vocative | ardhatikta | ardhatiktau | ardhatiktāḥ |
Accusative | ardhatiktam | ardhatiktau | ardhatiktān |
Instrumental | ardhatiktena | ardhatiktābhyām | ardhatiktaiḥ ardhatiktebhiḥ |
Dative | ardhatiktāya | ardhatiktābhyām | ardhatiktebhyaḥ |
Ablative | ardhatiktāt | ardhatiktābhyām | ardhatiktebhyaḥ |
Genitive | ardhatiktasya | ardhatiktayoḥ | ardhatiktānām |
Locative | ardhatikte | ardhatiktayoḥ | ardhatikteṣu |