Declension table of ?ardhatṛtīya

Deva

MasculineSingularDualPlural
Nominativeardhatṛtīyaḥ ardhatṛtīyau ardhatṛtīyāḥ
Vocativeardhatṛtīya ardhatṛtīyau ardhatṛtīyāḥ
Accusativeardhatṛtīyam ardhatṛtīyau ardhatṛtīyān
Instrumentalardhatṛtīyena ardhatṛtīyābhyām ardhatṛtīyaiḥ ardhatṛtīyebhiḥ
Dativeardhatṛtīyāya ardhatṛtīyābhyām ardhatṛtīyebhyaḥ
Ablativeardhatṛtīyāt ardhatṛtīyābhyām ardhatṛtīyebhyaḥ
Genitiveardhatṛtīyasya ardhatṛtīyayoḥ ardhatṛtīyānām
Locativeardhatṛtīye ardhatṛtīyayoḥ ardhatṛtīyeṣu

Compound ardhatṛtīya -

Adverb -ardhatṛtīyam -ardhatṛtīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria