Declension table of ?ardhasuptikā

Deva

FeminineSingularDualPlural
Nominativeardhasuptikā ardhasuptike ardhasuptikāḥ
Vocativeardhasuptike ardhasuptike ardhasuptikāḥ
Accusativeardhasuptikām ardhasuptike ardhasuptikāḥ
Instrumentalardhasuptikayā ardhasuptikābhyām ardhasuptikābhiḥ
Dativeardhasuptikāyai ardhasuptikābhyām ardhasuptikābhyaḥ
Ablativeardhasuptikāyāḥ ardhasuptikābhyām ardhasuptikābhyaḥ
Genitiveardhasuptikāyāḥ ardhasuptikayoḥ ardhasuptikānām
Locativeardhasuptikāyām ardhasuptikayoḥ ardhasuptikāsu

Adverb -ardhasuptikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria