Declension table of ?ardhaspṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeardhaspṛṣṭā ardhaspṛṣṭe ardhaspṛṣṭāḥ
Vocativeardhaspṛṣṭe ardhaspṛṣṭe ardhaspṛṣṭāḥ
Accusativeardhaspṛṣṭām ardhaspṛṣṭe ardhaspṛṣṭāḥ
Instrumentalardhaspṛṣṭayā ardhaspṛṣṭābhyām ardhaspṛṣṭābhiḥ
Dativeardhaspṛṣṭāyai ardhaspṛṣṭābhyām ardhaspṛṣṭābhyaḥ
Ablativeardhaspṛṣṭāyāḥ ardhaspṛṣṭābhyām ardhaspṛṣṭābhyaḥ
Genitiveardhaspṛṣṭāyāḥ ardhaspṛṣṭayoḥ ardhaspṛṣṭānām
Locativeardhaspṛṣṭāyām ardhaspṛṣṭayoḥ ardhaspṛṣṭāsu

Adverb -ardhaspṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria