Declension table of ?ardhaspṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeardhaspṛṣṭam ardhaspṛṣṭe ardhaspṛṣṭāni
Vocativeardhaspṛṣṭa ardhaspṛṣṭe ardhaspṛṣṭāni
Accusativeardhaspṛṣṭam ardhaspṛṣṭe ardhaspṛṣṭāni
Instrumentalardhaspṛṣṭena ardhaspṛṣṭābhyām ardhaspṛṣṭaiḥ
Dativeardhaspṛṣṭāya ardhaspṛṣṭābhyām ardhaspṛṣṭebhyaḥ
Ablativeardhaspṛṣṭāt ardhaspṛṣṭābhyām ardhaspṛṣṭebhyaḥ
Genitiveardhaspṛṣṭasya ardhaspṛṣṭayoḥ ardhaspṛṣṭānām
Locativeardhaspṛṣṭe ardhaspṛṣṭayoḥ ardhaspṛṣṭeṣu

Compound ardhaspṛṣṭa -

Adverb -ardhaspṛṣṭam -ardhaspṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria