Declension table of ?ardhaspṛṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardhaspṛṣṭam | ardhaspṛṣṭe | ardhaspṛṣṭāni |
Vocative | ardhaspṛṣṭa | ardhaspṛṣṭe | ardhaspṛṣṭāni |
Accusative | ardhaspṛṣṭam | ardhaspṛṣṭe | ardhaspṛṣṭāni |
Instrumental | ardhaspṛṣṭena | ardhaspṛṣṭābhyām | ardhaspṛṣṭaiḥ |
Dative | ardhaspṛṣṭāya | ardhaspṛṣṭābhyām | ardhaspṛṣṭebhyaḥ |
Ablative | ardhaspṛṣṭāt | ardhaspṛṣṭābhyām | ardhaspṛṣṭebhyaḥ |
Genitive | ardhaspṛṣṭasya | ardhaspṛṣṭayoḥ | ardhaspṛṣṭānām |
Locative | ardhaspṛṣṭe | ardhaspṛṣṭayoḥ | ardhaspṛṣṭeṣu |