Declension table of ?ardhasaptaśata

Deva

MasculineSingularDualPlural
Nominativeardhasaptaśataḥ ardhasaptaśatau ardhasaptaśatāḥ
Vocativeardhasaptaśata ardhasaptaśatau ardhasaptaśatāḥ
Accusativeardhasaptaśatam ardhasaptaśatau ardhasaptaśatān
Instrumentalardhasaptaśatena ardhasaptaśatābhyām ardhasaptaśataiḥ ardhasaptaśatebhiḥ
Dativeardhasaptaśatāya ardhasaptaśatābhyām ardhasaptaśatebhyaḥ
Ablativeardhasaptaśatāt ardhasaptaśatābhyām ardhasaptaśatebhyaḥ
Genitiveardhasaptaśatasya ardhasaptaśatayoḥ ardhasaptaśatānām
Locativeardhasaptaśate ardhasaptaśatayoḥ ardhasaptaśateṣu

Compound ardhasaptaśata -

Adverb -ardhasaptaśatam -ardhasaptaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria