Declension table of ?ardhasaptama

Deva

MasculineSingularDualPlural
Nominativeardhasaptamaḥ ardhasaptamau ardhasaptamāḥ
Vocativeardhasaptama ardhasaptamau ardhasaptamāḥ
Accusativeardhasaptamam ardhasaptamau ardhasaptamān
Instrumentalardhasaptamena ardhasaptamābhyām ardhasaptamaiḥ ardhasaptamebhiḥ
Dativeardhasaptamāya ardhasaptamābhyām ardhasaptamebhyaḥ
Ablativeardhasaptamāt ardhasaptamābhyām ardhasaptamebhyaḥ
Genitiveardhasaptamasya ardhasaptamayoḥ ardhasaptamānām
Locativeardhasaptame ardhasaptamayoḥ ardhasaptameṣu

Compound ardhasaptama -

Adverb -ardhasaptamam -ardhasaptamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria