Declension table of ?ardhasaptadaśa

Deva

MasculineSingularDualPlural
Nominativeardhasaptadaśaḥ ardhasaptadaśau ardhasaptadaśāḥ
Vocativeardhasaptadaśa ardhasaptadaśau ardhasaptadaśāḥ
Accusativeardhasaptadaśam ardhasaptadaśau ardhasaptadaśān
Instrumentalardhasaptadaśena ardhasaptadaśābhyām ardhasaptadaśaiḥ ardhasaptadaśebhiḥ
Dativeardhasaptadaśāya ardhasaptadaśābhyām ardhasaptadaśebhyaḥ
Ablativeardhasaptadaśāt ardhasaptadaśābhyām ardhasaptadaśebhyaḥ
Genitiveardhasaptadaśasya ardhasaptadaśayoḥ ardhasaptadaśānām
Locativeardhasaptadaśe ardhasaptadaśayoḥ ardhasaptadaśeṣu

Compound ardhasaptadaśa -

Adverb -ardhasaptadaśam -ardhasaptadaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria