Declension table of ?ardhasañjātasasyā

Deva

FeminineSingularDualPlural
Nominativeardhasañjātasasyā ardhasañjātasasye ardhasañjātasasyāḥ
Vocativeardhasañjātasasye ardhasañjātasasye ardhasañjātasasyāḥ
Accusativeardhasañjātasasyām ardhasañjātasasye ardhasañjātasasyāḥ
Instrumentalardhasañjātasasyayā ardhasañjātasasyābhyām ardhasañjātasasyābhiḥ
Dativeardhasañjātasasyāyai ardhasañjātasasyābhyām ardhasañjātasasyābhyaḥ
Ablativeardhasañjātasasyāyāḥ ardhasañjātasasyābhyām ardhasañjātasasyābhyaḥ
Genitiveardhasañjātasasyāyāḥ ardhasañjātasasyayoḥ ardhasañjātasasyānām
Locativeardhasañjātasasyāyām ardhasañjātasasyayoḥ ardhasañjātasasyāsu

Adverb -ardhasañjātasasyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria