Declension table of ?ardharūpā

Deva

FeminineSingularDualPlural
Nominativeardharūpā ardharūpe ardharūpāḥ
Vocativeardharūpe ardharūpe ardharūpāḥ
Accusativeardharūpām ardharūpe ardharūpāḥ
Instrumentalardharūpayā ardharūpābhyām ardharūpābhiḥ
Dativeardharūpāyai ardharūpābhyām ardharūpābhyaḥ
Ablativeardharūpāyāḥ ardharūpābhyām ardharūpābhyaḥ
Genitiveardharūpāyāḥ ardharūpayoḥ ardharūpāṇām
Locativeardharūpāyām ardharūpayoḥ ardharūpāsu

Adverb -ardharūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria