Declension table of ?ardharūpa

Deva

NeuterSingularDualPlural
Nominativeardharūpam ardharūpe ardharūpāṇi
Vocativeardharūpa ardharūpe ardharūpāṇi
Accusativeardharūpam ardharūpe ardharūpāṇi
Instrumentalardharūpeṇa ardharūpābhyām ardharūpaiḥ
Dativeardharūpāya ardharūpābhyām ardharūpebhyaḥ
Ablativeardharūpāt ardharūpābhyām ardharūpebhyaḥ
Genitiveardharūpasya ardharūpayoḥ ardharūpāṇām
Locativeardharūpe ardharūpayoḥ ardharūpeṣu

Compound ardharūpa -

Adverb -ardharūpam -ardharūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria