Declension table of ?ardharūḍhā

Deva

FeminineSingularDualPlural
Nominativeardharūḍhā ardharūḍhe ardharūḍhāḥ
Vocativeardharūḍhe ardharūḍhe ardharūḍhāḥ
Accusativeardharūḍhām ardharūḍhe ardharūḍhāḥ
Instrumentalardharūḍhayā ardharūḍhābhyām ardharūḍhābhiḥ
Dativeardharūḍhāyai ardharūḍhābhyām ardharūḍhābhyaḥ
Ablativeardharūḍhāyāḥ ardharūḍhābhyām ardharūḍhābhyaḥ
Genitiveardharūḍhāyāḥ ardharūḍhayoḥ ardharūḍhānām
Locativeardharūḍhāyām ardharūḍhayoḥ ardharūḍhāsu

Adverb -ardharūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria