Declension table of ?ardharūḍha

Deva

NeuterSingularDualPlural
Nominativeardharūḍham ardharūḍhe ardharūḍhāni
Vocativeardharūḍha ardharūḍhe ardharūḍhāni
Accusativeardharūḍham ardharūḍhe ardharūḍhāni
Instrumentalardharūḍhena ardharūḍhābhyām ardharūḍhaiḥ
Dativeardharūḍhāya ardharūḍhābhyām ardharūḍhebhyaḥ
Ablativeardharūḍhāt ardharūḍhābhyām ardharūḍhebhyaḥ
Genitiveardharūḍhasya ardharūḍhayoḥ ardharūḍhānām
Locativeardharūḍhe ardharūḍhayoḥ ardharūḍheṣu

Compound ardharūḍha -

Adverb -ardharūḍham -ardharūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria