Declension table of ?ardharūḍha

Deva

MasculineSingularDualPlural
Nominativeardharūḍhaḥ ardharūḍhau ardharūḍhāḥ
Vocativeardharūḍha ardharūḍhau ardharūḍhāḥ
Accusativeardharūḍham ardharūḍhau ardharūḍhān
Instrumentalardharūḍhena ardharūḍhābhyām ardharūḍhaiḥ ardharūḍhebhiḥ
Dativeardharūḍhāya ardharūḍhābhyām ardharūḍhebhyaḥ
Ablativeardharūḍhāt ardharūḍhābhyām ardharūḍhebhyaḥ
Genitiveardharūḍhasya ardharūḍhayoḥ ardharūḍhānām
Locativeardharūḍhe ardharūḍhayoḥ ardharūḍheṣu

Compound ardharūḍha -

Adverb -ardharūḍham -ardharūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria