Declension table of ?ardharcya

Deva

NeuterSingularDualPlural
Nominativeardharcyam ardharcye ardharcyāni
Vocativeardharcya ardharcye ardharcyāni
Accusativeardharcyam ardharcye ardharcyāni
Instrumentalardharcyena ardharcyābhyām ardharcyaiḥ
Dativeardharcyāya ardharcyābhyām ardharcyebhyaḥ
Ablativeardharcyāt ardharcyābhyām ardharcyebhyaḥ
Genitiveardharcyasya ardharcyayoḥ ardharcyānām
Locativeardharcye ardharcyayoḥ ardharcyeṣu

Compound ardharcya -

Adverb -ardharcyam -ardharcyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria