Declension table of ?ardharcaśasya

Deva

NeuterSingularDualPlural
Nominativeardharcaśasyam ardharcaśasye ardharcaśasyāni
Vocativeardharcaśasya ardharcaśasye ardharcaśasyāni
Accusativeardharcaśasyam ardharcaśasye ardharcaśasyāni
Instrumentalardharcaśasyena ardharcaśasyābhyām ardharcaśasyaiḥ
Dativeardharcaśasyāya ardharcaśasyābhyām ardharcaśasyebhyaḥ
Ablativeardharcaśasyāt ardharcaśasyābhyām ardharcaśasyebhyaḥ
Genitiveardharcaśasyasya ardharcaśasyayoḥ ardharcaśasyānām
Locativeardharcaśasye ardharcaśasyayoḥ ardharcaśasyeṣu

Compound ardharcaśasya -

Adverb -ardharcaśasyam -ardharcaśasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria