Declension table of ?ardharcāntara

Deva

NeuterSingularDualPlural
Nominativeardharcāntaram ardharcāntare ardharcāntarāṇi
Vocativeardharcāntara ardharcāntare ardharcāntarāṇi
Accusativeardharcāntaram ardharcāntare ardharcāntarāṇi
Instrumentalardharcāntareṇa ardharcāntarābhyām ardharcāntaraiḥ
Dativeardharcāntarāya ardharcāntarābhyām ardharcāntarebhyaḥ
Ablativeardharcāntarāt ardharcāntarābhyām ardharcāntarebhyaḥ
Genitiveardharcāntarasya ardharcāntarayoḥ ardharcāntarāṇām
Locativeardharcāntare ardharcāntarayoḥ ardharcāntareṣu

Compound ardharcāntara -

Adverb -ardharcāntaram -ardharcāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria