Declension table of ?ardharātrārdhadivasa

Deva

MasculineSingularDualPlural
Nominativeardharātrārdhadivasaḥ ardharātrārdhadivasau ardharātrārdhadivasāḥ
Vocativeardharātrārdhadivasa ardharātrārdhadivasau ardharātrārdhadivasāḥ
Accusativeardharātrārdhadivasam ardharātrārdhadivasau ardharātrārdhadivasān
Instrumentalardharātrārdhadivasena ardharātrārdhadivasābhyām ardharātrārdhadivasaiḥ ardharātrārdhadivasebhiḥ
Dativeardharātrārdhadivasāya ardharātrārdhadivasābhyām ardharātrārdhadivasebhyaḥ
Ablativeardharātrārdhadivasāt ardharātrārdhadivasābhyām ardharātrārdhadivasebhyaḥ
Genitiveardharātrārdhadivasasya ardharātrārdhadivasayoḥ ardharātrārdhadivasānām
Locativeardharātrārdhadivase ardharātrārdhadivasayoḥ ardharātrārdhadivaseṣu

Compound ardharātrārdhadivasa -

Adverb -ardharātrārdhadivasam -ardharātrārdhadivasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria