Declension table of ?ardharātra

Deva

MasculineSingularDualPlural
Nominativeardharātraḥ ardharātrau ardharātrāḥ
Vocativeardharātra ardharātrau ardharātrāḥ
Accusativeardharātram ardharātrau ardharātrān
Instrumentalardharātreṇa ardharātrābhyām ardharātraiḥ ardharātrebhiḥ
Dativeardharātrāya ardharātrābhyām ardharātrebhyaḥ
Ablativeardharātrāt ardharātrābhyām ardharātrebhyaḥ
Genitiveardharātrasya ardharātrayoḥ ardharātrāṇām
Locativeardharātre ardharātrayoḥ ardharātreṣu

Compound ardharātra -

Adverb -ardharātram -ardharātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria