Declension table of ?ardhapuruṣīyā

Deva

FeminineSingularDualPlural
Nominativeardhapuruṣīyā ardhapuruṣīye ardhapuruṣīyāḥ
Vocativeardhapuruṣīye ardhapuruṣīye ardhapuruṣīyāḥ
Accusativeardhapuruṣīyām ardhapuruṣīye ardhapuruṣīyāḥ
Instrumentalardhapuruṣīyayā ardhapuruṣīyābhyām ardhapuruṣīyābhiḥ
Dativeardhapuruṣīyāyai ardhapuruṣīyābhyām ardhapuruṣīyābhyaḥ
Ablativeardhapuruṣīyāyāḥ ardhapuruṣīyābhyām ardhapuruṣīyābhyaḥ
Genitiveardhapuruṣīyāyāḥ ardhapuruṣīyayoḥ ardhapuruṣīyāṇām
Locativeardhapuruṣīyāyām ardhapuruṣīyayoḥ ardhapuruṣīyāsu

Adverb -ardhapuruṣīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria