Declension table of ?ardhapuruṣīya

Deva

NeuterSingularDualPlural
Nominativeardhapuruṣīyam ardhapuruṣīye ardhapuruṣīyāṇi
Vocativeardhapuruṣīya ardhapuruṣīye ardhapuruṣīyāṇi
Accusativeardhapuruṣīyam ardhapuruṣīye ardhapuruṣīyāṇi
Instrumentalardhapuruṣīyeṇa ardhapuruṣīyābhyām ardhapuruṣīyaiḥ
Dativeardhapuruṣīyāya ardhapuruṣīyābhyām ardhapuruṣīyebhyaḥ
Ablativeardhapuruṣīyāt ardhapuruṣīyābhyām ardhapuruṣīyebhyaḥ
Genitiveardhapuruṣīyasya ardhapuruṣīyayoḥ ardhapuruṣīyāṇām
Locativeardhapuruṣīye ardhapuruṣīyayoḥ ardhapuruṣīyeṣu

Compound ardhapuruṣīya -

Adverb -ardhapuruṣīyam -ardhapuruṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria