Declension table of ?ardhapuṣpā

Deva

FeminineSingularDualPlural
Nominativeardhapuṣpā ardhapuṣpe ardhapuṣpāḥ
Vocativeardhapuṣpe ardhapuṣpe ardhapuṣpāḥ
Accusativeardhapuṣpām ardhapuṣpe ardhapuṣpāḥ
Instrumentalardhapuṣpayā ardhapuṣpābhyām ardhapuṣpābhiḥ
Dativeardhapuṣpāyai ardhapuṣpābhyām ardhapuṣpābhyaḥ
Ablativeardhapuṣpāyāḥ ardhapuṣpābhyām ardhapuṣpābhyaḥ
Genitiveardhapuṣpāyāḥ ardhapuṣpayoḥ ardhapuṣpāṇām
Locativeardhapuṣpāyām ardhapuṣpayoḥ ardhapuṣpāsu

Adverb -ardhapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria