Declension table of ?ardhaprasthikā

Deva

FeminineSingularDualPlural
Nominativeardhaprasthikā ardhaprasthike ardhaprasthikāḥ
Vocativeardhaprasthike ardhaprasthike ardhaprasthikāḥ
Accusativeardhaprasthikām ardhaprasthike ardhaprasthikāḥ
Instrumentalardhaprasthikayā ardhaprasthikābhyām ardhaprasthikābhiḥ
Dativeardhaprasthikāyai ardhaprasthikābhyām ardhaprasthikābhyaḥ
Ablativeardhaprasthikāyāḥ ardhaprasthikābhyām ardhaprasthikābhyaḥ
Genitiveardhaprasthikāyāḥ ardhaprasthikayoḥ ardhaprasthikānām
Locativeardhaprasthikāyām ardhaprasthikayoḥ ardhaprasthikāsu

Adverb -ardhaprasthikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria