Declension table of ?ardhaprasthika

Deva

NeuterSingularDualPlural
Nominativeardhaprasthikam ardhaprasthike ardhaprasthikāni
Vocativeardhaprasthika ardhaprasthike ardhaprasthikāni
Accusativeardhaprasthikam ardhaprasthike ardhaprasthikāni
Instrumentalardhaprasthikena ardhaprasthikābhyām ardhaprasthikaiḥ
Dativeardhaprasthikāya ardhaprasthikābhyām ardhaprasthikebhyaḥ
Ablativeardhaprasthikāt ardhaprasthikābhyām ardhaprasthikebhyaḥ
Genitiveardhaprasthikasya ardhaprasthikayoḥ ardhaprasthikānām
Locativeardhaprasthike ardhaprasthikayoḥ ardhaprasthikeṣu

Compound ardhaprasthika -

Adverb -ardhaprasthikam -ardhaprasthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria