Declension table of ?ardhaprasthika

Deva

MasculineSingularDualPlural
Nominativeardhaprasthikaḥ ardhaprasthikau ardhaprasthikāḥ
Vocativeardhaprasthika ardhaprasthikau ardhaprasthikāḥ
Accusativeardhaprasthikam ardhaprasthikau ardhaprasthikān
Instrumentalardhaprasthikena ardhaprasthikābhyām ardhaprasthikaiḥ ardhaprasthikebhiḥ
Dativeardhaprasthikāya ardhaprasthikābhyām ardhaprasthikebhyaḥ
Ablativeardhaprasthikāt ardhaprasthikābhyām ardhaprasthikebhyaḥ
Genitiveardhaprasthikasya ardhaprasthikayoḥ ardhaprasthikānām
Locativeardhaprasthike ardhaprasthikayoḥ ardhaprasthikeṣu

Compound ardhaprasthika -

Adverb -ardhaprasthikam -ardhaprasthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria