Declension table of ?ardhapīta

Deva

MasculineSingularDualPlural
Nominativeardhapītaḥ ardhapītau ardhapītāḥ
Vocativeardhapīta ardhapītau ardhapītāḥ
Accusativeardhapītam ardhapītau ardhapītān
Instrumentalardhapītena ardhapītābhyām ardhapītaiḥ ardhapītebhiḥ
Dativeardhapītāya ardhapītābhyām ardhapītebhyaḥ
Ablativeardhapītāt ardhapītābhyām ardhapītebhyaḥ
Genitiveardhapītasya ardhapītayoḥ ardhapītānām
Locativeardhapīte ardhapītayoḥ ardhapīteṣu

Compound ardhapīta -

Adverb -ardhapītam -ardhapītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria