Declension table of ?ardhapañcan

Deva

NeuterSingularDualPlural
Nominativeardhapañca ardhapañcñī ardhapañcanī ardhapañcāni
Vocativeardhapañcan ardhapañca ardhapañcñī ardhapañcanī ardhapañcāni
Accusativeardhapañca ardhapañcñī ardhapañcanī ardhapañcāni
Instrumentalardhapañcñā ardhapañcabhyām ardhapañcabhiḥ
Dativeardhapañcñe ardhapañcabhyām ardhapañcabhyaḥ
Ablativeardhapañcñaḥ ardhapañcabhyām ardhapañcabhyaḥ
Genitiveardhapañcñaḥ ardhapañcñoḥ ardhapañcñām
Locativeardhapañcñi ardhapañcani ardhapañcñoḥ ardhapañcasu

Compound ardhapañca -

Adverb -ardhapañca -ardhapañcam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria