Declension table of ?ardhapañcamaka

Deva

MasculineSingularDualPlural
Nominativeardhapañcamakaḥ ardhapañcamakau ardhapañcamakāḥ
Vocativeardhapañcamaka ardhapañcamakau ardhapañcamakāḥ
Accusativeardhapañcamakam ardhapañcamakau ardhapañcamakān
Instrumentalardhapañcamakena ardhapañcamakābhyām ardhapañcamakaiḥ ardhapañcamakebhiḥ
Dativeardhapañcamakāya ardhapañcamakābhyām ardhapañcamakebhyaḥ
Ablativeardhapañcamakāt ardhapañcamakābhyām ardhapañcamakebhyaḥ
Genitiveardhapañcamakasya ardhapañcamakayoḥ ardhapañcamakānām
Locativeardhapañcamake ardhapañcamakayoḥ ardhapañcamakeṣu

Compound ardhapañcamaka -

Adverb -ardhapañcamakam -ardhapañcamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria