Declension table of ?ardhapañcama

Deva

NeuterSingularDualPlural
Nominativeardhapañcamam ardhapañcame ardhapañcamāni
Vocativeardhapañcama ardhapañcame ardhapañcamāni
Accusativeardhapañcamam ardhapañcame ardhapañcamāni
Instrumentalardhapañcamena ardhapañcamābhyām ardhapañcamaiḥ
Dativeardhapañcamāya ardhapañcamābhyām ardhapañcamebhyaḥ
Ablativeardhapañcamāt ardhapañcamābhyām ardhapañcamebhyaḥ
Genitiveardhapañcamasya ardhapañcamayoḥ ardhapañcamānām
Locativeardhapañcame ardhapañcamayoḥ ardhapañcameṣu

Compound ardhapañcama -

Adverb -ardhapañcamam -ardhapañcamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria