Declension table of ?ardhapañcama

Deva

MasculineSingularDualPlural
Nominativeardhapañcamaḥ ardhapañcamau ardhapañcamāḥ
Vocativeardhapañcama ardhapañcamau ardhapañcamāḥ
Accusativeardhapañcamam ardhapañcamau ardhapañcamān
Instrumentalardhapañcamena ardhapañcamābhyām ardhapañcamaiḥ ardhapañcamebhiḥ
Dativeardhapañcamāya ardhapañcamābhyām ardhapañcamebhyaḥ
Ablativeardhapañcamāt ardhapañcamābhyām ardhapañcamebhyaḥ
Genitiveardhapañcamasya ardhapañcamayoḥ ardhapañcamānām
Locativeardhapañcame ardhapañcamayoḥ ardhapañcameṣu

Compound ardhapañcama -

Adverb -ardhapañcamam -ardhapañcamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria