Declension table of ?ardhaparyaṅka

Deva

MasculineSingularDualPlural
Nominativeardhaparyaṅkaḥ ardhaparyaṅkau ardhaparyaṅkāḥ
Vocativeardhaparyaṅka ardhaparyaṅkau ardhaparyaṅkāḥ
Accusativeardhaparyaṅkam ardhaparyaṅkau ardhaparyaṅkān
Instrumentalardhaparyaṅkeṇa ardhaparyaṅkābhyām ardhaparyaṅkaiḥ ardhaparyaṅkebhiḥ
Dativeardhaparyaṅkāya ardhaparyaṅkābhyām ardhaparyaṅkebhyaḥ
Ablativeardhaparyaṅkāt ardhaparyaṅkābhyām ardhaparyaṅkebhyaḥ
Genitiveardhaparyaṅkasya ardhaparyaṅkayoḥ ardhaparyaṅkāṇām
Locativeardhaparyaṅke ardhaparyaṅkayoḥ ardhaparyaṅkeṣu

Compound ardhaparyaṅka -

Adverb -ardhaparyaṅkam -ardhaparyaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria