Declension table of ?ardhapada

Deva

NeuterSingularDualPlural
Nominativeardhapadam ardhapade ardhapadāni
Vocativeardhapada ardhapade ardhapadāni
Accusativeardhapadam ardhapade ardhapadāni
Instrumentalardhapadena ardhapadābhyām ardhapadaiḥ
Dativeardhapadāya ardhapadābhyām ardhapadebhyaḥ
Ablativeardhapadāt ardhapadābhyām ardhapadebhyaḥ
Genitiveardhapadasya ardhapadayoḥ ardhapadānām
Locativeardhapade ardhapadayoḥ ardhapadeṣu

Compound ardhapada -

Adverb -ardhapadam -ardhapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria