Declension table of ?ardhapāñcālakā

Deva

FeminineSingularDualPlural
Nominativeardhapāñcālakā ardhapāñcālake ardhapāñcālakāḥ
Vocativeardhapāñcālake ardhapāñcālake ardhapāñcālakāḥ
Accusativeardhapāñcālakām ardhapāñcālake ardhapāñcālakāḥ
Instrumentalardhapāñcālakayā ardhapāñcālakābhyām ardhapāñcālakābhiḥ
Dativeardhapāñcālakāyai ardhapāñcālakābhyām ardhapāñcālakābhyaḥ
Ablativeardhapāñcālakāyāḥ ardhapāñcālakābhyām ardhapāñcālakābhyaḥ
Genitiveardhapāñcālakāyāḥ ardhapāñcālakayoḥ ardhapāñcālakānām
Locativeardhapāñcālakāyām ardhapāñcālakayoḥ ardhapāñcālakāsu

Adverb -ardhapāñcālakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria