Declension table of ?ardhapāñcālakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardhapāñcālakam | ardhapāñcālake | ardhapāñcālakāni |
Vocative | ardhapāñcālaka | ardhapāñcālake | ardhapāñcālakāni |
Accusative | ardhapāñcālakam | ardhapāñcālake | ardhapāñcālakāni |
Instrumental | ardhapāñcālakena | ardhapāñcālakābhyām | ardhapāñcālakaiḥ |
Dative | ardhapāñcālakāya | ardhapāñcālakābhyām | ardhapāñcālakebhyaḥ |
Ablative | ardhapāñcālakāt | ardhapāñcālakābhyām | ardhapāñcālakebhyaḥ |
Genitive | ardhapāñcālakasya | ardhapāñcālakayoḥ | ardhapāñcālakānām |
Locative | ardhapāñcālake | ardhapāñcālakayoḥ | ardhapāñcālakeṣu |